A 330-17 Omkāramāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 330/17
Title: Omkāramāhātmya
Dimensions: 22.5 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1561
Remarks:


Reel No. A 330-17 Inventory No. 41933

Title Oṃkāramahātmya

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 8.5 cm

Folios 6

Lines per Folio 7

Foliation figures in the middle right-hand margin and Marginal Title: Gīºº in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1561/2

Manuscript Features

Stamp Candrasamśera

Twice filmed fol. 2,

Available foll. 1-6

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya || ||

śrībhagavān uvāca ||

oṃ-m ityekākṣaramantrasya brahmaviṣṇurudrāṛṣayaḥ śveta⟨syā⟩pitapiśaṃganīlalohitakanakavarṇṇadevatā (!) |

gāyatrīṣṭupa (!) anuṣṭup chandāsi (!) || āha pariya (!) gārhapatya (!) dakṣiṇāgnayaḥ thānāni (!) | ṛgyayuḥ (!) sāmatattvaṃ, akaraśaktiṃ (!) ukārobīja,m akāraḥ kīlakaṃ śrīmahāviṣṇu, oṃkāramantra yape (!) viniyoga (!) || (fol. 1r1–5)

End

bhinne tu prākṛte dehaṃ, yadātmāparamātmani |

tādṛśaṃ paramaṃ rupaṃ, smarebhyarthaḥ mananyabhāk || (!)

aśvārūḍho gajārūḍho, saṃgrāme saṃkate (!) rane (!) ||

etad eva sadādhyāyi (!), paravrahmādigachati (!) ||

āṃsīno (!) vā śayāno vā, tiṣṭhan gachan sadā śuci || (!)

tasmāt sarvvaprayatnena, yogayukto bhavārj-juna ||

anataḥ saṃgaṃ vahi(!)saṃgaṃ, ātmāsaṃgaṃ-(fol. 6v4–7)

Colophon

Microfilm Details

Reel No. A 330/17

Date of Filming 25-04-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 31-03-2004

Bibliography